sidh kunjika Fundamentals Explained



नमस्ते रुद्ररूपिण्यै नमस्ते मधुमर्दिनि ।

हुं हुं हुङ्काररूपिण्यै जं जं जं जम्भनादिनी ।

क्लीङ्कारी कामरूपिण्यै बीजरूपे नमोऽस्तु ते ॥ ८ ॥

श्री महा लक्ष्मी अष्टोत्तर शत नामावलि

देवी माहात्म्यं दुर्गा सप्तशति अष्टमोऽध्यायः

देवी माहात्म्यं दुर्गा सप्तशति प्रथमोऽध्यायः

देवी माहात्म्यं अपराध क्षमापणा स्तोत्रम्

देवी माहात्म्यं दुर्गा सप्तशति त्रयोदशोऽध्यायः

यस्तु here कुंजिकया देवि हीनां सप्तशतीं पठेत् ।

श्री दुर्गा अष्टोत्तर शत नाम स्तोत्रम्



देवी माहात्म्यं दुर्गा सप्तशति दशमोऽध्यायः

देवी माहात्म्यं दुर्गा सप्तशति तृतीयोऽध्यायः

नमस्ते शुम्भहन्त्र्यै च निशुम्भासुरघातिनि ।

Leave a Reply

Your email address will not be published. Required fields are marked *